ॐ अस्य श्री राहू मंत्रस्यब्रह्मा ऋषि:पंक्ति छन्द:राहू देवतारां बीजंदेश: शक्ति: श्री राहू प्रीत्यर्थे जपे विनियोग:

After the appropriation do the meditation of Guru as follow.

“वन्दे राहुं धूम्र वर्ण अर्धकायं कृतांजलिं। विकृतास्यं रक्त नेत्रं धूम्रालंकार मन्वहम्॥

After the meditation the Sadhak again worship the Rahu Yantra and with the help of black Hakik rosary chant Rahu Gayatri Mantra and Rahu Sattvic Mantra given as under.

Rahu Gayatri Mantra:

॥ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नो राहु: प्रचोदयात

Rahu Sattvic Mantra:

॥ ॐ रां राहवे नम: ॥

Thereafter The Sadhak should chant Rahu Tantrok Mantra daily 23 rosaries for 11 days.

Rahu Tantrok Mantra:

॥ॐ भ्रां भ्रीं भ्रौं स: राहवे नम: ॥

Rahu Hymns: After the chanting recite the Rahu Stotra daily in Hindi or Sanskrit.

राहुर्दानवमंत्री च सिंहिकाचित्तनन्दन:।
अर्धकाय: सदा क्रोधी चन्द्रादित्य विमर्दन: ॥1॥
रौद्रो रूद्रप्रियो दैत्य: स्वर्भानु र्भानुभीतिद:।
ग्रहराज सुधापायी राकातिथ्यभिलाषुक:॥2॥
कालदृष्टि: कालरूप: श्री कंठह्रदयाश्रय:।
बिधुंतुद: सैंहिकेयो घोररूपो महाबल:॥3॥
ग्रहपीड़ाकरो दंष्टो रक्तनेत्रो महोदर:।
पंचविंशति नामानि स्मृत्वा राहुं सदानर:॥4॥
य: पठेन्महती पीड़ा तस्य नश्यति केवलम्।
आरोग्यं पुत्रमतुलां श्रियं धान्यं  पशूंस्तथा॥5॥
ददाति राहुस्तस्मै य: पठेत स्तोत्र मुत्तमम्।
सततं पठते यस्तु जीवेद्वर्षशतं नर:॥6॥