DS Arti

लक्ष्मीजी आरती (Laxmi Mata Aarti)

महालक्ष्मी नमस्तुभ्यं,नमस्तुभ्यं सुरेश्वरि ।हरि प्रिये नमस्तुभ्यं,नमस्तुभ्यं दयानिधे ॥ पद्मालये नमस्तुभ्यं,नमस्तुभ्यं च सर्वदे ।सर्वभूत हितार्थाय,वसु सृष्टिं सदा कुरुं ॥ ॐ...

विष्णु सहस्रनाम (Vishnu Sahasranam)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ‌।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥...

भगवान कार्तिकेय मंत्र | Kartikeya Mantra

ऊं शारवाना-भावाया नमःज्ञानशक्तिधरा स्कंदा वल्लीईकल्याणा सुंदरादेवसेना मनः काँता कार्तिकेया नामोस्तुतेऊं सुब्रहमणयाया नमः Om Sharavana-bhavaya NamahaGyaanashaktidhara skanda valliikalyaana sundaraDevasenaa manah...

nakshatra mantra – नक्षत्रों वेद मंत्र

अश्विनी नक्षत्र वेद मंत्र ॐ अश्विनौ तेजसाचक्षु: प्राणेन सरस्वती वीर्य्यम वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम । ॐ अश्विनी कुमाराभ्यो नम: ।...

Ketu Mantra (केतु ग्रह मंत्र)

केतु ग्रह का वैदिक मंत्र  Ketu Graha Ke Vedic Mantra  “ॐ केतुं कृण्वन्नकेतवे पेशो मर्य्याऽपेशसे। समुषभ्दिरजायथाः”।। केतु ग्रह का...

Rahu Mantra (राहु ग्रह मन्त्र)

ॐ अस्य श्री राहू मंत्रस्य, ब्रह्मा ऋषि:, पंक्ति छन्द:, राहू देवता, रां बीजं, देश: शक्ति: श्री राहू प्रीत्यर्थे जपे विनियोग: After the appropriation do...

Saturn Mantra – शनि देव मंत्र

1. बीज मंत्र-  ॐ शं शनैश्चराय नम: 2. शनि का वेदोक्त मंत्र-  ॐ शमाग्निभि: करच्छन्न: स्तपंत सूर्य शंवातोवा त्वरपा...

Shukra MAntra (शुक्र ग्रह मंत्र)

शुक्र वैदिक मंत्र  ऊँ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत क्षत्रं पय: सेमं प्रजापति: । शुक्र तांत्रिक मंत्र ऊँ ह्रीं श्रीं...

Start typing and press Enter to search